테무(temu)
알리 익스프레스
테무(temu)
88.किम्चि।

Korea Culture

88.किम्चि।

서울의 겨울 2024. 8. 29. 13:27
반응형

88.किम्चि।

"किमचिः लवणं रक्तमरिचचूर्णं च गोभी "।

किमचिः अतीव मसालेदारः लवणयुक्तः च अस्ति ।

किमची इति पार्श्वभोजनं यत् कोरियादेशिनः प्रतिदिनं खादन्ति ।

किमचि मौउ किमचि, गोभी किमचि,

जल किमचि, डोङ्गचिमि, नबक किमचि, ककड़ी किमचि, २.

बैंगन किमचि, शुक्ल किमचि च।

किमची कोरियादेशस्य पारम्परिकं किण्वितं भोजनम् अस्ति ।

लवणं गोभी वा मूला वा मिश्रयित्वा भवति

मसाला यथा रक्तमरिचचूर्णं, हरितप्याजं, २.

लशुनं च ततः किण्वनं कृत्वा। इति विचार्यते

कोरियादेशस्य राष्ट्रियभोजनेषु अन्यतमम् । जङ्गम एव यत्

कोरियाशैल्याः भोजनेषु न त्यक्तः, सन्ति च

बहुविधं सामग्रीं पाकं च आश्रित्य

प्रक्रिया। विविधेषु अपि अस्य अवयवत्वेन उपयोगः भवति

कोरियाई व्यञ्जनानि। किमची अपि आधिकारिकं भोजनं निर्दिष्टम् अस्ति

ओलम्पिक-क्रीडायाः, एशिया-क्रीडायाः, फीफा-विश्वकपस्य च कृते ।

एकदा एव बहु किमची कृत्वा सम्पूर्णे खादितुम्

शिशिरः किमजङ्गः इति कथ्यते, यः भूमिगतरूपेण स्थापितः आसीत्

एकस्मिन् विशाले मृत्तिकापात्रकिण्वनपात्रे नाम

उष्णग्रीष्ममासेषु शीतलं स्थापयितुं मृत्तिकापात्रम्

शिशिरे हिमपातं विना। बहिः अपि क

कड़ाही इति पात्रम् । आधुनिककाले गृहस्थः

किमचि शीतलकस्य अधिकं उपयोगः भवति ।


"किम्चि" इत्यस्य प्रथमरूपं १६- १४ तमे वर्षे प्राप्यते ।

शताब्दी पुस्तकानि। डिमचे ᆡ ब्योक् ओन्बङ्ग इत्यत्र दृश्यते

१५१८ तमे वर्षे प्रकाशितः हुन्मोङ्गजेस् १५२७ तमे वर्षे प्रकाशितः,

तथा टिमचे ᆡ कोरियाई संकेतरूपेण दृश्यते for

the Chinese character "沈菜 (आधुनिक कोरियाई उच्चारण:

Chimchae)" कोरियादेशे १५८७ तमे वर्षे निर्मितः । १७ तमे वर्षे च...

१८ शताब्द्यां "डिम्चे" इत्यस्य "ग" इति उच्चारणं बोलचालेन भवति स्म

यथा "ᆡ" । द्वितीयाक्षरस्य "ㆎ" स्वरः उच्चारितः

यथा "ᅢ" १६ शताब्द्याः, यदा "·" अप्रशासितस्य

अक्षरं "-" इति परिवर्तितम् । "किम्ची" इति १९ शताब्द्यां दृश्यते

आधुनिकभाषायां च निरन्तरं गच्छति, एकं रूपं यस्मिन् प्रथमः

"ᆡ" इत्यस्य "ᅈ" अक्षरं विपर्यस्तं पालिङ्केशनेन "ᄱ" इति परिवर्तते,

ततः च द्वितीयाक्षरस्वरस्य विसर्गात् परिवर्तनं भवति

to "ᅣ" इति ।

ततः पूर्वं ली ग्यु-बो इत्यस्य "द बुक् आफ् डोन्गुक् यी सांग-

guk," १२४१ तमे वर्षे प्रकाशितस्य किमची "jek" इति अभिलेखिता अस्ति तथा च १५ तमे-

शताब्दीशब्दरूपं "देही" इति मन्यते । "कुक्कुट ᅀ च ᆳ च।"

dihi" इति "दुशिएओन् सागरस्य" प्रथमसंस्करणे प्रकाशितम् अस्ति

१४८१, तथा "अनुवादपेटिका" इत्यत्र "जङ्ग अतिहि" इति दृश्यते ।

published in 1517. "जी" आधुनिक शब्देषु "सलजी" तथा "ओइजी" इति।

अस्य "दिहि" इत्यस्य उत्तराधिकारिणः सन्ति ।


किण्वितं शाकं खादित्वा ते रमन्ते स्म इति कथ्यते

त्रिराज्यकालस्य आहारपदार्थाः । सिल्लानगरे बौद्धधर्मः आसीत्

प्रवर्तयति स्म, शाकाहारः च लोकप्रियः आसीत्, किण्वनं च कृतवान्

 शाकानि अपि आनन्दितानि आसन्।


ली ग्यु-बो इत्यस्य "डोन्गुक् यी सांग-

guk Collection", गोर्यो राजवंशस्य समये १२४१ तमे वर्षे प्रकाशितः,

 मूलीयुक्तं किमचिं "गपो" इति काव्ये "जुक्" इति अभिलेखिता अस्ति

 युक्येओंग"।


जोसेन् वंशस्य समये १६७० तमे वर्षे प्रकाशितम्, "Food Dimibang" इति ।

अचारं कृत्वा डोङ्गं लघुमध्ये निमज्ज्य निर्मितं किमचिं अभिलेखयति

लवणं विना जारं उष्णं जलं पातयित्वा उष्णगोलेषु स्थापयित्वा

 पक्वम् इति । १७ शताब्द्याः अन्ते साहित्ये "योरोक्", ११ प्रकारस्य

किमचिः अभिलेखिताः सन्ति, यत्र मूली, गोभी,

डोङ्गा, ब्रैकेन, हरितताम्बूलं, मूलीनिर्मितं डोङ्गचिमी च

लवणजले ।

मरिचस्य प्रवर्तनात् पूर्वं नूतनविश्वसस्यं केवलं किमचिः एव

चुन्चो (चॉप्पी), सञ्चो, तथा जोचो वा इत्यत्र निमज्ज्य निर्मितम्

मरिचव्यतिरिक्तमसालेन सह मिश्रयित्वा अभिलेखः भवति ।

१७६६ तमे वर्षे "जेउङ्गबो वन अर्थव्यवस्था" इति ग्रन्थे किमची इति अभिलेखः अस्ति

मन्द्रामिना रक्तं, रक्तमरिचं वा प्रयुज्य किमचिसङ्ख्या च

रक्तमरिचचूर्णमपि प्रादुर्भूतम्। शाकस्य मिश्रणविधिः

 यथा हरितशाकं, कदलीफलं, बैंगनं च मसालेन सह तादृशम्

यथा रक्तमरिचः, चेओन्चो, सर्षपः च पत्रमूले तथा निर्माणे

kimchi अद्यतनस्य Chonggak kimchi इत्यस्य सदृशं बहु लशुनं योजयित्वा

रसः "चिम्नाबोक्जेओप" विधिः, करणस्य च विधिः

किमचि अद्यतनस्य ककड़ी किमची सदृशं रक्तमरिचं योजयित्वा

चूर्णं लशुनं च ककड़ी त्रिपार्श्वेषु प्रवर्तते

यथा "Hwangwadamjeop विधि", अन्ये च पद्धतयः अन्तर्भवन्ति

डोंगचिमी, गोभी किमची, डोंगगा किमची, अबलोने किमची, 1999।

तथा सीप किमची।

प्रारम्भे प्रकाशिते "कार्यकारी आर्थिकपत्रिका" इत्यस्मिन्

१९ शताब्दी, सेओ यू- २.

गु वर्णितवान् यत् यदि किमचियां बहु मरिचस्य उपयोगः भवति तर्हि मूली

दीर्घकालं यावत् संगृहीतं भविष्यति। तस्मिन् एव पुस्तके समुद्रीशर्करा तादृशाः

यथा ककड़ी गोभी च अन्ये शाकानि हरितादिकम्

लवणपत्रैः सह प्याजं, रक्तमरिचं, अदरकं, मसालाभिः ।

चेओन्चो लशुनसर्षपं च, समुद्रीभोजनं यथा पीतं कोर्विना,

लवणयुक्तं मत्स्यं, शङ्खं, अष्टकं च, अबालोन-शंखं च ।

ये अम्ल-उपशमन-कारकाः सन्ति, ते नाम्ना प्रवर्तयिष्यन्ति

"किमचिः लवणं रक्तमरिचचूर्णं च गोभी "।

पूर्वं मूलागोभीतः पूर्वं किमचिः घटकः आसीत्,

परन्तु २० शताब्द्याः आरभ्य यदा पूर्ण-

शरीरगोभी प्रजनितं व्यापकं च वितरितं, गोभी किमचि

अभिभूत मूली किमचि।

किमची विश्वे बहुप्रसिद्धा अभवत्

반응형

'Korea Culture' 카테고리의 다른 글

90. <whether it's spring or not> movie review  (0) 2024.08.29
89.<Alien: Romulus> movie review  (0) 2024.08.29
87. Kimchi.  (0) 2024.08.29
86.Кимчи.  (0) 2024.08.29
85.Kimchi.  (0) 2024.08.29